अद्य​ सोमवासरः।
🕦 ११:५०:४५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पपी (Samskrit Shabdroop - पपी)

पपी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापपीःपप्यौपप्यः
द्वितीया (to)पपीम्पप्यौपपीन्
तृतीया (by/with/through)पप्यापपीभ्याम्पपीभिः
चतुर्थी (to/for)पप्येपपीभ्याम्पपीभ्यः
पञ्चमी (from)पप्यःपपीभ्याम्पपीभ्यः
षष्ठी (of/'s)पप्यःपप्योःपप्याम्
सप्तमी (in/on/at/among)पपीपप्योःपपीषु
सम्बोधनम् (O!)हे पपीः !हे पप्यौ !हे पप्यः !