संस्कृत शब्दरूप - वातायन (Samskrit Shabdroop - वातायन)

वातायन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातायनम्

वातायने

वातायनानि

द्वितीया

वातायनम्

वातायने

वातायनानि

तृतीया

वातायनेन

वातायनाभ्याम्

वातायनैः

चतुर्थी

वातायनाय

वातायनाभ्याम्

वातायनेभ्यः

पञ्चमी

वातायनात् / वातायनाद्

वातायनाभ्याम्

वातायनेभ्यः

षष्ठी

वातायनस्य

वातायनयोः

वातायनानाम्

सप्तमी

वातायने

वातायनयोः

वातायनेषु

सम्बोधनम्

हे वातायन !

हे वातायने !

हे वातायनानि !