Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातायन (Samskrit Shabdroop - वातायन)

वातायन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातायनम्वातायनेवातायनानि
द्वितीया (to)वातायनम्वातायनेवातायनानि
तृतीया (by/with/through)वातायनेनवातायनाभ्याम्वातायनैः
चतुर्थी (to/for)वातायनायवातायनाभ्याम्वातायनेभ्यः
पञ्चमी (from)वातायनात् / वातायनाद्वातायनाभ्याम्वातायनेभ्यः
षष्ठी (of/'s)वातायनस्यवातायनयोःवातायनानाम्
सप्तमी (in/on/at/among)वातायनेवातायनयोःवातायनेषु
सम्बोधनम् (O!)हे वातायन !हे वातायने !हे वातायनानि !