संस्कृत शब्दरूप - वातायान (Samskrit Shabdroop - वातायान)

वातायान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातायानम्

वातायाने

वातायानानि

द्वितीया

वातायानम्

वातायाने

वातायानानि

तृतीया

वातायानेन

वातायानाभ्याम्

वातायानैः

चतुर्थी

वातायानाय

वातायानाभ्याम्

वातायानेभ्यः

पञ्चमी

वातायानात् / वातायानाद्

वातायानाभ्याम्

वातायानेभ्यः

षष्ठी

वातायानस्य

वातायानयोः

वातायानानाम्

सप्तमी

वातायाने

वातायानयोः

वातायानेषु

सम्बोधनम्

हे वातायान !

हे वातायाने !

हे वातायानानि !