संस्कृत शब्दरूप - वात (Samskrit Shabdroop - वात)

वात

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातम्

वाते

वातानि

द्वितीया

वातम्

वाते

वातानि

तृतीया

वातेन

वाताभ्याम्

वातैः

चतुर्थी

वाताय

वाताभ्याम्

वातेभ्यः

पञ्चमी

वातात् / वाताद्

वाताभ्याम्

वातेभ्यः

षष्ठी

वातस्य

वातयोः

वातानाम्

सप्तमी

वाते

वातयोः

वातेषु

सम्बोधनम्

हे वात !

हे वाते !

हे वातानि !