Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वात (Samskrit Shabdroop - वात)

वात

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातम्वातेवातानि
द्वितीया (to)वातम्वातेवातानि
तृतीया (by/with/through)वातेनवाताभ्याम्वातैः
चतुर्थी (to/for)वातायवाताभ्याम्वातेभ्यः
पञ्चमी (from)वातात् / वाताद्वाताभ्याम्वातेभ्यः
षष्ठी (of/'s)वातस्यवातयोःवातानाम्
सप्तमी (in/on/at/among)वातेवातयोःवातेषु
सम्बोधनम् (O!)हे वात !हे वाते !हे वातानि !