Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाण्य (Samskrit Shabdroop - वाण्य)

वाण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाण्यम्वाण्येवाण्यानि
द्वितीया (to)वाण्यम्वाण्येवाण्यानि
तृतीया (by/with/through)वाण्येनवाण्याभ्याम्वाण्यैः
चतुर्थी (to/for)वाण्यायवाण्याभ्याम्वाण्येभ्यः
पञ्चमी (from)वाण्यात् / वाण्याद्वाण्याभ्याम्वाण्येभ्यः
षष्ठी (of/'s)वाण्यस्यवाण्ययोःवाण्यानाम्
सप्तमी (in/on/at/among)वाण्येवाण्ययोःवाण्येषु
सम्बोधनम् (O!)हे वाण्य !हे वाण्ये !हे वाण्यानि !