संस्कृत शब्दरूप - वाण्य (Samskrit Shabdroop - वाण्य)

वाण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाण्यम्

वाण्ये

वाण्यानि

द्वितीया

वाण्यम्

वाण्ये

वाण्यानि

तृतीया

वाण्येन

वाण्याभ्याम्

वाण्यैः

चतुर्थी

वाण्याय

वाण्याभ्याम्

वाण्येभ्यः

पञ्चमी

वाण्यात् / वाण्याद्

वाण्याभ्याम्

वाण्येभ्यः

षष्ठी

वाण्यस्य

वाण्ययोः

वाण्यानाम्

सप्तमी

वाण्ये

वाण्ययोः

वाण्येषु

सम्बोधनम्

हे वाण्य !

हे वाण्ये !

हे वाण्यानि !