Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वासिष्ठ (Samskrit Shabdroop - वासिष्ठ)

वासिष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावासिष्ठःवासिष्ठौवसिष्ठाः
द्वितीया (to)वासिष्ठम्वासिष्ठौवसिष्ठान्
तृतीया (by/with/through)वासिष्ठेनवासिष्ठाभ्याम्वसिष्ठैः
चतुर्थी (to/for)वासिष्ठायवासिष्ठाभ्याम्वसिष्ठेभ्यः
पञ्चमी (from)वासिष्ठात् / वासिष्ठाद्वासिष्ठाभ्याम्वसिष्ठेभ्यः
षष्ठी (of/'s)वासिष्ठस्यवासिष्ठयोःवसिष्ठानाम्
सप्तमी (in/on/at/among)वासिष्ठेवासिष्ठयोःवसिष्ठेषु
सम्बोधनम् (O!)हे वासिष्ठ !हे वासिष्ठौ !हे वसिष्ठाः !