संस्कृत शब्दरूप - वासिष्ठ (Samskrit Shabdroop - वासिष्ठ)

वासिष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वासिष्ठः

वासिष्ठौ

वसिष्ठाः

द्वितीया

वासिष्ठम्

वासिष्ठौ

वसिष्ठान्

तृतीया

वासिष्ठेन

वासिष्ठाभ्याम्

वसिष्ठैः

चतुर्थी

वासिष्ठाय

वासिष्ठाभ्याम्

वसिष्ठेभ्यः

पञ्चमी

वासिष्ठात् / वासिष्ठाद्

वासिष्ठाभ्याम्

वसिष्ठेभ्यः

षष्ठी

वासिष्ठस्य

वासिष्ठयोः

वसिष्ठानाम्

सप्तमी

वासिष्ठे

वासिष्ठयोः

वसिष्ठेषु

सम्बोधनम्

हे वासिष्ठ !

हे वासिष्ठौ !

हे वसिष्ठाः !