पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वासिष्ठ (Samskrit Shabdroop - वासिष्ठ)

वासिष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावासिष्ठःवासिष्ठौवसिष्ठाः
द्वितीयावासिष्ठम्वासिष्ठौवसिष्ठान्
तृतीयावासिष्ठेनवासिष्ठाभ्याम्वसिष्ठैः
चतुर्थीवासिष्ठायवासिष्ठाभ्याम्वसिष्ठेभ्यः
पञ्चमीवासिष्ठात् / वासिष्ठाद्वासिष्ठाभ्याम्वसिष्ठेभ्यः
षष्ठीवासिष्ठस्यवासिष्ठयोःवसिष्ठानाम्
सप्तमीवासिष्ठेवासिष्ठयोःवसिष्ठेषु
सम्बोधनम्हे वासिष्ठ !हे वासिष्ठौ !हे वसिष्ठाः !