संस्कृत शब्दरूप - भार्गव (Samskrit Shabdroop - भार्गव)

भार्गव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

भार्गवः

भार्गवौ

भृगवः

द्वितीया

भार्गवम्

भार्गवौ

भृगून्

तृतीया

भार्गवेण

भार्गवाभ्याम्

भृगुभिः

चतुर्थी

भार्गवाय

भार्गवाभ्याम्

भृगुभ्यः

पञ्चमी

भार्गवात् / भार्गवाद्

भार्गवाभ्याम्

भृगुभ्यः

षष्ठी

भार्गवस्य

भार्गवयोः

भृगूणाम्

सप्तमी

भार्गवे

भार्गवयोः

भृगुषु

सम्बोधनम्

हे भार्गव !

हे भार्गवौ !

हे भृगवः !