Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गौतम (Samskrit Shabdroop - गौतम)

गौतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागौतमःगौतमौगौतमाः
द्वितीया (to)गौतमम्गौतमौगौतमान्
तृतीया (by/with/through)गौतमेनगौतमाभ्याम्गौतमैः
चतुर्थी (to/for)गौतमायगौतमाभ्याम्गौतमेभ्यः
पञ्चमी (from)गौतमात् / गौतमाद्गौतमाभ्याम्गौतमेभ्यः
षष्ठी (of/'s)गौतमस्यगौतमयोःगौतमानाम्
सप्तमी (in/on/at/among)गौतमेगौतमयोःगौतमेषु
सम्बोधनम् (O!)हे गौतम !हे गौतमौ !हे गौतमाः !