संस्कृत शब्दरूप - गौतम (Samskrit Shabdroop - गौतम)

गौतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

गौतमः

गौतमौ

गौतमाः

द्वितीया

गौतमम्

गौतमौ

गौतमान्

तृतीया

गौतमेन

गौतमाभ्याम्

गौतमैः

चतुर्थी

गौतमाय

गौतमाभ्याम्

गौतमेभ्यः

पञ्चमी

गौतमात् / गौतमाद्

गौतमाभ्याम्

गौतमेभ्यः

षष्ठी

गौतमस्य

गौतमयोः

गौतमानाम्

सप्तमी

गौतमे

गौतमयोः

गौतमेषु

सम्बोधनम्

हे गौतम !

हे गौतमौ !

हे गौतमाः !