संस्कृत शब्दरूप - वार (Samskrit Shabdroop - वार)

वार

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारम्

वारे

वाराणि

द्वितीया

वारम्

वारे

वाराणि

तृतीया

वारेण

वाराभ्याम्

वारैः

चतुर्थी

वाराय

वाराभ्याम्

वारेभ्यः

पञ्चमी

वारात् / वाराद्

वाराभ्याम्

वारेभ्यः

षष्ठी

वारस्य

वारयोः

वाराणाम्

सप्तमी

वारे

वारयोः

वारेषु

सम्बोधनम्

हे वार !

हे वारे !

हे वाराणि !