Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार (Samskrit Shabdroop - वार)

वार

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारम्वारेवाराणि
द्वितीया (to)वारम्वारेवाराणि
तृतीया (by/with/through)वारेणवाराभ्याम्वारैः
चतुर्थी (to/for)वारायवाराभ्याम्वारेभ्यः
पञ्चमी (from)वारात् / वाराद्वाराभ्याम्वारेभ्यः
षष्ठी (of/'s)वारस्यवारयोःवाराणाम्
सप्तमी (in/on/at/among)वारेवारयोःवारेषु
सम्बोधनम् (O!)हे वार !हे वारे !हे वाराणि !