पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वार (Samskrit Shabdroop - वार)

वार

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारम्वारेवाराणि
द्वितीयावारम्वारेवाराणि
तृतीयावारेणवाराभ्याम्वारैः
चतुर्थीवारायवाराभ्याम्वारेभ्यः
पञ्चमीवारात् / वाराद्वाराभ्याम्वारेभ्यः
षष्ठीवारस्यवारयोःवाराणाम्
सप्तमीवारेवारयोःवारेषु
सम्बोधनम्हे वार !हे वारे !हे वाराणि !