Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्त्तिक (Samskrit Shabdroop - वार्त्तिक)

वार्त्तिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्त्तिकम्वार्त्तिकेवार्त्तिकानि
द्वितीया (to)वार्त्तिकम्वार्त्तिकेवार्त्तिकानि
तृतीया (by/with/through)वार्त्तिकेनवार्त्तिकाभ्याम्वार्त्तिकैः
चतुर्थी (to/for)वार्त्तिकायवार्त्तिकाभ्याम्वार्त्तिकेभ्यः
पञ्चमी (from)वार्त्तिकात् / वार्त्तिकाद्वार्त्तिकाभ्याम्वार्त्तिकेभ्यः
षष्ठी (of/'s)वार्त्तिकस्यवार्त्तिकयोःवार्त्तिकानाम्
सप्तमी (in/on/at/among)वार्त्तिकेवार्त्तिकयोःवार्त्तिकेषु
सम्बोधनम् (O!)हे वार्त्तिक !हे वार्त्तिके !हे वार्त्तिकानि !