संस्कृत शब्दरूप - वार्त्तिक (Samskrit Shabdroop - वार्त्तिक)

वार्त्तिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वार्त्तिकम्

वार्त्तिके

वार्त्तिकानि

द्वितीया

वार्त्तिकम्

वार्त्तिके

वार्त्तिकानि

तृतीया

वार्त्तिकेन

वार्त्तिकाभ्याम्

वार्त्तिकैः

चतुर्थी

वार्त्तिकाय

वार्त्तिकाभ्याम्

वार्त्तिकेभ्यः

पञ्चमी

वार्त्तिकात् / वार्त्तिकाद्

वार्त्तिकाभ्याम्

वार्त्तिकेभ्यः

षष्ठी

वार्त्तिकस्य

वार्त्तिकयोः

वार्त्तिकानाम्

सप्तमी

वार्त्तिके

वार्त्तिकयोः

वार्त्तिकेषु

सम्बोधनम्

हे वार्त्तिक !

हे वार्त्तिके !

हे वार्त्तिकानि !