संस्कृत शब्दरूप - वार्तिक (Samskrit Shabdroop - वार्तिक)

वार्तिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वार्तिकम्

वार्तिके

वार्तिकानि

द्वितीया

वार्तिकम्

वार्तिके

वार्तिकानि

तृतीया

वार्तिकेन

वार्तिकाभ्याम्

वार्तिकैः

चतुर्थी

वार्तिकाय

वार्तिकाभ्याम्

वार्तिकेभ्यः

पञ्चमी

वार्तिकात् / वार्तिकाद्

वार्तिकाभ्याम्

वार्तिकेभ्यः

षष्ठी

वार्तिकस्य

वार्तिकयोः

वार्तिकानाम्

सप्तमी

वार्तिके

वार्तिकयोः

वार्तिकेषु

सम्बोधनम्

हे वार्तिक !

हे वार्तिके !

हे वार्तिकानि !