Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्तिक (Samskrit Shabdroop - वार्तिक)

वार्तिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्तिकम्वार्तिकेवार्तिकानि
द्वितीया (to)वार्तिकम्वार्तिकेवार्तिकानि
तृतीया (by/with/through)वार्तिकेनवार्तिकाभ्याम्वार्तिकैः
चतुर्थी (to/for)वार्तिकायवार्तिकाभ्याम्वार्तिकेभ्यः
पञ्चमी (from)वार्तिकात् / वार्तिकाद्वार्तिकाभ्याम्वार्तिकेभ्यः
षष्ठी (of/'s)वार्तिकस्यवार्तिकयोःवार्तिकानाम्
सप्तमी (in/on/at/among)वार्तिकेवार्तिकयोःवार्तिकेषु
सम्बोधनम् (O!)हे वार्तिक !हे वार्तिके !हे वार्तिकानि !