संस्कृत शब्दरूप - वाचक (Samskrit Shabdroop - वाचक)

वाचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचकम्

वाचके

वाचकानि

द्वितीया

वाचकम्

वाचके

वाचकानि

तृतीया

वाचकेन

वाचकाभ्याम्

वाचकैः

चतुर्थी

वाचकाय

वाचकाभ्याम्

वाचकेभ्यः

पञ्चमी

वाचकात् / वाचकाद्

वाचकाभ्याम्

वाचकेभ्यः

षष्ठी

वाचकस्य

वाचकयोः

वाचकानाम्

सप्तमी

वाचके

वाचकयोः

वाचकेषु

सम्बोधनम्

हे वाचक !

हे वाचके !

हे वाचकानि !