Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचक (Samskrit Shabdroop - वाचक)

वाचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचकम्वाचकेवाचकानि
द्वितीया (to)वाचकम्वाचकेवाचकानि
तृतीया (by/with/through)वाचकेनवाचकाभ्याम्वाचकैः
चतुर्थी (to/for)वाचकायवाचकाभ्याम्वाचकेभ्यः
पञ्चमी (from)वाचकात् / वाचकाद्वाचकाभ्याम्वाचकेभ्यः
षष्ठी (of/'s)वाचकस्यवाचकयोःवाचकानाम्
सप्तमी (in/on/at/among)वाचकेवाचकयोःवाचकेषु
सम्बोधनम् (O!)हे वाचक !हे वाचके !हे वाचकानि !