Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्तालाप (Samskrit Shabdroop - वार्तालाप)

वार्तालाप

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्तालापम्वार्तालापेवार्तालापानि
द्वितीया (to)वार्तालापम्वार्तालापेवार्तालापानि
तृतीया (by/with/through)वार्तालापेनवार्तालापाभ्याम्वार्तालापैः
चतुर्थी (to/for)वार्तालापायवार्तालापाभ्याम्वार्तालापेभ्यः
पञ्चमी (from)वार्तालापात् / वार्तालापाद्वार्तालापाभ्याम्वार्तालापेभ्यः
षष्ठी (of/'s)वार्तालापस्यवार्तालापयोःवार्तालापानाम्
सप्तमी (in/on/at/among)वार्तालापेवार्तालापयोःवार्तालापेषु
सम्बोधनम् (O!)हे वार्तालाप !हे वार्तालापे !हे वार्तालापानि !