Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्तापत्र (Samskrit Shabdroop - वार्तापत्र)

वार्तापत्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्तापत्रम्वार्तापत्रेवार्तापत्राणि
द्वितीया (to)वार्तापत्रम्वार्तापत्रेवार्तापत्राणि
तृतीया (by/with/through)वार्तापत्रेणवार्तापत्राभ्याम्वार्तापत्रैः
चतुर्थी (to/for)वार्तापत्रायवार्तापत्राभ्याम्वार्तापत्रेभ्यः
पञ्चमी (from)वार्तापत्रात् / वार्तापत्राद्वार्तापत्राभ्याम्वार्तापत्रेभ्यः
षष्ठी (of/'s)वार्तापत्रस्यवार्तापत्रयोःवार्तापत्राणाम्
सप्तमी (in/on/at/among)वार्तापत्रेवार्तापत्रयोःवार्तापत्रेषु
सम्बोधनम् (O!)हे वार्तापत्र !हे वार्तापत्रे !हे वार्तापत्राणि !