संस्कृत शब्दरूप - वार्षशतिक (Samskrit Shabdroop - वार्षशतिक)

वार्षशतिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वार्षशतिकम्

वार्षशतिके

वार्षशतिकानि

द्वितीया

वार्षशतिकम्

वार्षशतिके

वार्षशतिकानि

तृतीया

वार्षशतिकेन

वार्षशतिकाभ्याम्

वार्षशतिकैः

चतुर्थी

वार्षशतिकाय

वार्षशतिकाभ्याम्

वार्षशतिकेभ्यः

पञ्चमी

वार्षशतिकात् / वार्षशतिकाद्

वार्षशतिकाभ्याम्

वार्षशतिकेभ्यः

षष्ठी

वार्षशतिकस्य

वार्षशतिकयोः

वार्षशतिकानाम्

सप्तमी

वार्षशतिके

वार्षशतिकयोः

वार्षशतिकेषु

सम्बोधनम्

हे वार्षशतिक !

हे वार्षशतिके !

हे वार्षशतिकानि !