Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्षशतिक (Samskrit Shabdroop - वार्षशतिक)

वार्षशतिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्षशतिकम्वार्षशतिकेवार्षशतिकानि
द्वितीया (to)वार्षशतिकम्वार्षशतिकेवार्षशतिकानि
तृतीया (by/with/through)वार्षशतिकेनवार्षशतिकाभ्याम्वार्षशतिकैः
चतुर्थी (to/for)वार्षशतिकायवार्षशतिकाभ्याम्वार्षशतिकेभ्यः
पञ्चमी (from)वार्षशतिकात् / वार्षशतिकाद्वार्षशतिकाभ्याम्वार्षशतिकेभ्यः
षष्ठी (of/'s)वार्षशतिकस्यवार्षशतिकयोःवार्षशतिकानाम्
सप्तमी (in/on/at/among)वार्षशतिकेवार्षशतिकयोःवार्षशतिकेषु
सम्बोधनम् (O!)हे वार्षशतिक !हे वार्षशतिके !हे वार्षशतिकानि !