Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वार्षिक (Samskrit Shabdroop - वार्षिक)

वार्षिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावार्षिकम्वार्षिकेवार्षिकाणि
द्वितीया (to)वार्षिकम्वार्षिकेवार्षिकाणि
तृतीया (by/with/through)वार्षिकेणवार्षिकाभ्याम्वार्षिकैः
चतुर्थी (to/for)वार्षिकायवार्षिकाभ्याम्वार्षिकेभ्यः
पञ्चमी (from)वार्षिकात् / वार्षिकाद्वार्षिकाभ्याम्वार्षिकेभ्यः
षष्ठी (of/'s)वार्षिकस्यवार्षिकयोःवार्षिकाणाम्
सप्तमी (in/on/at/among)वार्षिकेवार्षिकयोःवार्षिकेषु
सम्बोधनम् (O!)हे वार्षिक !हे वार्षिके !हे वार्षिकाणि !