संस्कृत शब्दरूप - वारणीय (Samskrit Shabdroop - वारणीय)

वारणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारणीयम्

वारणीये

वारणीयानि

द्वितीया

वारणीयम्

वारणीये

वारणीयानि

तृतीया

वारणीयेन

वारणीयाभ्याम्

वारणीयैः

चतुर्थी

वारणीयाय

वारणीयाभ्याम्

वारणीयेभ्यः

पञ्चमी

वारणीयात् / वारणीयाद्

वारणीयाभ्याम्

वारणीयेभ्यः

षष्ठी

वारणीयस्य

वारणीययोः

वारणीयानाम्

सप्तमी

वारणीये

वारणीययोः

वारणीयेषु

सम्बोधनम्

हे वारणीय !

हे वारणीये !

हे वारणीयानि !