संस्कृत शब्दरूप - वारण (Samskrit Shabdroop - वारण)

वारण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारणम्

वारणे

वारणानि

द्वितीया

वारणम्

वारणे

वारणानि

तृतीया

वारणेन

वारणाभ्याम्

वारणैः

चतुर्थी

वारणाय

वारणाभ्याम्

वारणेभ्यः

पञ्चमी

वारणात् / वारणाद्

वारणाभ्याम्

वारणेभ्यः

षष्ठी

वारणस्य

वारणयोः

वारणानाम्

सप्तमी

वारणे

वारणयोः

वारणेषु

सम्बोधनम्

हे वारण !

हे वारणे !

हे वारणानि !