Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वारण (Samskrit Shabdroop - वारण)

वारण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारणम्वारणेवारणानि
द्वितीया (to)वारणम्वारणेवारणानि
तृतीया (by/with/through)वारणेनवारणाभ्याम्वारणैः
चतुर्थी (to/for)वारणायवारणाभ्याम्वारणेभ्यः
पञ्चमी (from)वारणात् / वारणाद्वारणाभ्याम्वारणेभ्यः
षष्ठी (of/'s)वारणस्यवारणयोःवारणानाम्
सप्तमी (in/on/at/among)वारणेवारणयोःवारणेषु
सम्बोधनम् (O!)हे वारण !हे वारणे !हे वारणानि !