संस्कृत शब्दरूप - वारक (Samskrit Shabdroop - वारक)

वारक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारकम्

वारके

वारकाणि

द्वितीया

वारकम्

वारके

वारकाणि

तृतीया

वारकेण

वारकाभ्याम्

वारकैः

चतुर्थी

वारकाय

वारकाभ्याम्

वारकेभ्यः

पञ्चमी

वारकात् / वारकाद्

वारकाभ्याम्

वारकेभ्यः

षष्ठी

वारकस्य

वारकयोः

वारकाणाम्

सप्तमी

वारके

वारकयोः

वारकेषु

सम्बोधनम्

हे वारक !

हे वारके !

हे वारकाणि !