Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वारक (Samskrit Shabdroop - वारक)

वारक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारकम्वारकेवारकाणि
द्वितीया (to)वारकम्वारकेवारकाणि
तृतीया (by/with/through)वारकेणवारकाभ्याम्वारकैः
चतुर्थी (to/for)वारकायवारकाभ्याम्वारकेभ्यः
पञ्चमी (from)वारकात् / वारकाद्वारकाभ्याम्वारकेभ्यः
षष्ठी (of/'s)वारकस्यवारकयोःवारकाणाम्
सप्तमी (in/on/at/among)वारकेवारकयोःवारकेषु
सम्बोधनम् (O!)हे वारक !हे वारके !हे वारकाणि !