संस्कृत शब्दरूप - वाक्यत्व (Samskrit Shabdroop - वाक्यत्व)

वाक्यत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाक्यत्वम्

वाक्यत्वे

वाक्यत्वानि

द्वितीया

वाक्यत्वम्

वाक्यत्वे

वाक्यत्वानि

तृतीया

वाक्यत्वेन

वाक्यत्वाभ्याम्

वाक्यत्वैः

चतुर्थी

वाक्यत्वाय

वाक्यत्वाभ्याम्

वाक्यत्वेभ्यः

पञ्चमी

वाक्यत्वात् / वाक्यत्वाद्

वाक्यत्वाभ्याम्

वाक्यत्वेभ्यः

षष्ठी

वाक्यत्वस्य

वाक्यत्वयोः

वाक्यत्वानाम्

सप्तमी

वाक्यत्वे

वाक्यत्वयोः

वाक्यत्वेषु

सम्बोधनम्

हे वाक्यत्व !

हे वाक्यत्वे !

हे वाक्यत्वानि !