Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाप्य (Samskrit Shabdroop - वाप्य)

वाप्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाप्यम्वाप्येवाप्यानि
द्वितीया (to)वाप्यम्वाप्येवाप्यानि
तृतीया (by/with/through)वाप्येनवाप्याभ्याम्वाप्यैः
चतुर्थी (to/for)वाप्यायवाप्याभ्याम्वाप्येभ्यः
पञ्चमी (from)वाप्यात् / वाप्याद्वाप्याभ्याम्वाप्येभ्यः
षष्ठी (of/'s)वाप्यस्यवाप्ययोःवाप्यानाम्
सप्तमी (in/on/at/among)वाप्येवाप्ययोःवाप्येषु
सम्बोधनम् (O!)हे वाप्य !हे वाप्ये !हे वाप्यानि !