संस्कृत शब्दरूप - वाप्य (Samskrit Shabdroop - वाप्य)

वाप्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाप्यम्

वाप्ये

वाप्यानि

द्वितीया

वाप्यम्

वाप्ये

वाप्यानि

तृतीया

वाप्येन

वाप्याभ्याम्

वाप्यैः

चतुर्थी

वाप्याय

वाप्याभ्याम्

वाप्येभ्यः

पञ्चमी

वाप्यात् / वाप्याद्

वाप्याभ्याम्

वाप्येभ्यः

षष्ठी

वाप्यस्य

वाप्ययोः

वाप्यानाम्

सप्तमी

वाप्ये

वाप्ययोः

वाप्येषु

सम्बोधनम्

हे वाप्य !

हे वाप्ये !

हे वाप्यानि !