संस्कृत शब्दरूप - वामक (Samskrit Shabdroop - वामक)

वामक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वामकम्

वामके

वामकानि

द्वितीया

वामकम्

वामके

वामकानि

तृतीया

वामकेन

वामकाभ्याम्

वामकैः

चतुर्थी

वामकाय

वामकाभ्याम्

वामकेभ्यः

पञ्चमी

वामकात् / वामकाद्

वामकाभ्याम्

वामकेभ्यः

षष्ठी

वामकस्य

वामकयोः

वामकानाम्

सप्तमी

वामके

वामकयोः

वामकेषु

सम्बोधनम्

हे वामक !

हे वामके !

हे वामकानि !