Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वामक (Samskrit Shabdroop - वामक)

वामक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावामकम्वामकेवामकानि
द्वितीया (to)वामकम्वामकेवामकानि
तृतीया (by/with/through)वामकेनवामकाभ्याम्वामकैः
चतुर्थी (to/for)वामकायवामकाभ्याम्वामकेभ्यः
पञ्चमी (from)वामकात् / वामकाद्वामकाभ्याम्वामकेभ्यः
षष्ठी (of/'s)वामकस्यवामकयोःवामकानाम्
सप्तमी (in/on/at/among)वामकेवामकयोःवामकेषु
सम्बोधनम् (O!)हे वामक !हे वामके !हे वामकानि !