संस्कृत शब्दरूप - वापक (Samskrit Shabdroop - वापक)

वापक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वापकम्

वापके

वापकानि

द्वितीया

वापकम्

वापके

वापकानि

तृतीया

वापकेन

वापकाभ्याम्

वापकैः

चतुर्थी

वापकाय

वापकाभ्याम्

वापकेभ्यः

पञ्चमी

वापकात् / वापकाद्

वापकाभ्याम्

वापकेभ्यः

षष्ठी

वापकस्य

वापकयोः

वापकानाम्

सप्तमी

वापके

वापकयोः

वापकेषु

सम्बोधनम्

हे वापक !

हे वापके !

हे वापकानि !