संस्कृत शब्दरूप - वान्य (Samskrit Shabdroop - वान्य)

वान्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वान्यम्

वान्ये

वान्यानि

द्वितीया

वान्यम्

वान्ये

वान्यानि

तृतीया

वान्येन

वान्याभ्याम्

वान्यैः

चतुर्थी

वान्याय

वान्याभ्याम्

वान्येभ्यः

पञ्चमी

वान्यात् / वान्याद्

वान्याभ्याम्

वान्येभ्यः

षष्ठी

वान्यस्य

वान्ययोः

वान्यानाम्

सप्तमी

वान्ये

वान्ययोः

वान्येषु

सम्बोधनम्

हे वान्य !

हे वान्ये !

हे वान्यानि !