संस्कृत शब्दरूप - वान्य (Samskrit Shabdroop - वान्य)
वान्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वान्यम् | वान्ये | वान्यानि |
द्वितीया (to) | वान्यम् | वान्ये | वान्यानि |
तृतीया (by/with/through) | वान्येन | वान्याभ्याम् | वान्यैः |
चतुर्थी (to/for) | वान्याय | वान्याभ्याम् | वान्येभ्यः |
पञ्चमी (from) | वान्यात् / वान्याद् | वान्याभ्याम् | वान्येभ्यः |
षष्ठी (of/'s) | वान्यस्य | वान्ययोः | वान्यानाम् |
सप्तमी (in/on/at/among) | वान्ये | वान्ययोः | वान्येषु |
सम्बोधनम् (O!) | हे वान्य ! | हे वान्ये ! | हे वान्यानि ! |