Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वान्य (Samskrit Shabdroop - वान्य)

वान्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावान्यम्वान्येवान्यानि
द्वितीया (to)वान्यम्वान्येवान्यानि
तृतीया (by/with/through)वान्येनवान्याभ्याम्वान्यैः
चतुर्थी (to/for)वान्यायवान्याभ्याम्वान्येभ्यः
पञ्चमी (from)वान्यात् / वान्याद्वान्याभ्याम्वान्येभ्यः
षष्ठी (of/'s)वान्यस्यवान्ययोःवान्यानाम्
सप्तमी (in/on/at/among)वान्येवान्ययोःवान्येषु
सम्बोधनम् (O!)हे वान्य !हे वान्ये !हे वान्यानि !