संस्कृत शब्दरूप - वाणिज्य (Samskrit Shabdroop - वाणिज्य)

वाणिज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाणिज्यम्

वाणिज्ये

वाणिज्यानि

द्वितीया

वाणिज्यम्

वाणिज्ये

वाणिज्यानि

तृतीया

वाणिज्येन

वाणिज्याभ्याम्

वाणिज्यैः

चतुर्थी

वाणिज्याय

वाणिज्याभ्याम्

वाणिज्येभ्यः

पञ्चमी

वाणिज्यात् / वाणिज्याद्

वाणिज्याभ्याम्

वाणिज्येभ्यः

षष्ठी

वाणिज्यस्य

वाणिज्ययोः

वाणिज्यानाम्

सप्तमी

वाणिज्ये

वाणिज्ययोः

वाणिज्येषु

सम्बोधनम्

हे वाणिज्य !

हे वाणिज्ये !

हे वाणिज्यानि !