पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वान्त (Samskrit Shabdroop - वान्त)

वान्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावान्तम्वान्तेवान्तानि
द्वितीयावान्तम्वान्तेवान्तानि
तृतीयावान्तेनवान्ताभ्याम्वान्तैः
चतुर्थीवान्तायवान्ताभ्याम्वान्तेभ्यः
पञ्चमीवान्तात् / वान्ताद्वान्ताभ्याम्वान्तेभ्यः
षष्ठीवान्तस्यवान्तयोःवान्तानाम्
सप्तमीवान्तेवान्तयोःवान्तेषु
सम्बोधनम्हे वान्त !हे वान्ते !हे वान्तानि !