Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वान्त (Samskrit Shabdroop - वान्त)

वान्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावान्तम्वान्तेवान्तानि
द्वितीया (to)वान्तम्वान्तेवान्तानि
तृतीया (by/with/through)वान्तेनवान्ताभ्याम्वान्तैः
चतुर्थी (to/for)वान्तायवान्ताभ्याम्वान्तेभ्यः
पञ्चमी (from)वान्तात् / वान्ताद्वान्ताभ्याम्वान्तेभ्यः
षष्ठी (of/'s)वान्तस्यवान्तयोःवान्तानाम्
सप्तमी (in/on/at/among)वान्तेवान्तयोःवान्तेषु
सम्बोधनम् (O!)हे वान्त !हे वान्ते !हे वान्तानि !