संस्कृत शब्दरूप - वान्त (Samskrit Shabdroop - वान्त)

वान्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वान्तम्

वान्ते

वान्तानि

द्वितीया

वान्तम्

वान्ते

वान्तानि

तृतीया

वान्तेन

वान्ताभ्याम्

वान्तैः

चतुर्थी

वान्ताय

वान्ताभ्याम्

वान्तेभ्यः

पञ्चमी

वान्तात् / वान्ताद्

वान्ताभ्याम्

वान्तेभ्यः

षष्ठी

वान्तस्य

वान्तयोः

वान्तानाम्

सप्तमी

वान्ते

वान्तयोः

वान्तेषु

सम्बोधनम्

हे वान्त !

हे वान्ते !

हे वान्तानि !