संस्कृत शब्दरूप - वानीय (Samskrit Shabdroop - वानीय)
वानीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वानीयम् | वानीये | वानीयानि |
द्वितीया (to) | वानीयम् | वानीये | वानीयानि |
तृतीया (by/with/through) | वानीयेन | वानीयाभ्याम् | वानीयैः |
चतुर्थी (to/for) | वानीयाय | वानीयाभ्याम् | वानीयेभ्यः |
पञ्चमी (from) | वानीयात् / वानीयाद् | वानीयाभ्याम् | वानीयेभ्यः |
षष्ठी (of/'s) | वानीयस्य | वानीययोः | वानीयानाम् |
सप्तमी (in/on/at/among) | वानीये | वानीययोः | वानीयेषु |
सम्बोधनम् (O!) | हे वानीय ! | हे वानीये ! | हे वानीयानि ! |