Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वानीय (Samskrit Shabdroop - वानीय)

वानीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावानीयम्वानीयेवानीयानि
द्वितीया (to)वानीयम्वानीयेवानीयानि
तृतीया (by/with/through)वानीयेनवानीयाभ्याम्वानीयैः
चतुर्थी (to/for)वानीयायवानीयाभ्याम्वानीयेभ्यः
पञ्चमी (from)वानीयात् / वानीयाद्वानीयाभ्याम्वानीयेभ्यः
षष्ठी (of/'s)वानीयस्यवानीययोःवानीयानाम्
सप्तमी (in/on/at/among)वानीयेवानीययोःवानीयेषु
सम्बोधनम् (O!)हे वानीय !हे वानीये !हे वानीयानि !