संस्कृत शब्दरूप - वानीय (Samskrit Shabdroop - वानीय)

वानीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानीयम्

वानीये

वानीयानि

द्वितीया

वानीयम्

वानीये

वानीयानि

तृतीया

वानीयेन

वानीयाभ्याम्

वानीयैः

चतुर्थी

वानीयाय

वानीयाभ्याम्

वानीयेभ्यः

पञ्चमी

वानीयात् / वानीयाद्

वानीयाभ्याम्

वानीयेभ्यः

षष्ठी

वानीयस्य

वानीययोः

वानीयानाम्

सप्तमी

वानीये

वानीययोः

वानीयेषु

सम्बोधनम्

हे वानीय !

हे वानीये !

हे वानीयानि !