संस्कृत शब्दरूप - वानिक (Samskrit Shabdroop - वानिक)

वानिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानिकम्

वानिके

वानिकानि

द्वितीया

वानिकम्

वानिके

वानिकानि

तृतीया

वानिकेन

वानिकाभ्याम्

वानिकैः

चतुर्थी

वानिकाय

वानिकाभ्याम्

वानिकेभ्यः

पञ्चमी

वानिकात् / वानिकाद्

वानिकाभ्याम्

वानिकेभ्यः

षष्ठी

वानिकस्य

वानिकयोः

वानिकानाम्

सप्तमी

वानिके

वानिकयोः

वानिकेषु

सम्बोधनम्

हे वानिक !

हे वानिके !

हे वानिकानि !