Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वानस्पत्य (Samskrit Shabdroop - वानस्पत्य)

वानस्पत्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावानस्पत्यम्वानस्पत्येवानस्पत्यानि
द्वितीया (to)वानस्पत्यम्वानस्पत्येवानस्पत्यानि
तृतीया (by/with/through)वानस्पत्येनवानस्पत्याभ्याम्वानस्पत्यैः
चतुर्थी (to/for)वानस्पत्यायवानस्पत्याभ्याम्वानस्पत्येभ्यः
पञ्चमी (from)वानस्पत्यात् / वानस्पत्याद्वानस्पत्याभ्याम्वानस्पत्येभ्यः
षष्ठी (of/'s)वानस्पत्यस्यवानस्पत्ययोःवानस्पत्यानाम्
सप्तमी (in/on/at/among)वानस्पत्येवानस्पत्ययोःवानस्पत्येषु
सम्बोधनम् (O!)हे वानस्पत्य !हे वानस्पत्ये !हे वानस्पत्यानि !