संस्कृत शब्दरूप - वानस्पत्य (Samskrit Shabdroop - वानस्पत्य)

वानस्पत्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानस्पत्यम्

वानस्पत्ये

वानस्पत्यानि

द्वितीया

वानस्पत्यम्

वानस्पत्ये

वानस्पत्यानि

तृतीया

वानस्पत्येन

वानस्पत्याभ्याम्

वानस्पत्यैः

चतुर्थी

वानस्पत्याय

वानस्पत्याभ्याम्

वानस्पत्येभ्यः

पञ्चमी

वानस्पत्यात् / वानस्पत्याद्

वानस्पत्याभ्याम्

वानस्पत्येभ्यः

षष्ठी

वानस्पत्यस्य

वानस्पत्ययोः

वानस्पत्यानाम्

सप्तमी

वानस्पत्ये

वानस्पत्ययोः

वानस्पत्येषु

सम्बोधनम्

हे वानस्पत्य !

हे वानस्पत्ये !

हे वानस्पत्यानि !