संस्कृत शब्दरूप - वाणक (Samskrit Shabdroop - वाणक)

वाणक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाणकम्

वाणके

वाणकानि

द्वितीया

वाणकम्

वाणके

वाणकानि

तृतीया

वाणकेन

वाणकाभ्याम्

वाणकैः

चतुर्थी

वाणकाय

वाणकाभ्याम्

वाणकेभ्यः

पञ्चमी

वाणकात् / वाणकाद्

वाणकाभ्याम्

वाणकेभ्यः

षष्ठी

वाणकस्य

वाणकयोः

वाणकानाम्

सप्तमी

वाणके

वाणकयोः

वाणकेषु

सम्बोधनम्

हे वाणक !

हे वाणके !

हे वाणकानि !