संस्कृत शब्दरूप - वानकौशाम्बेय (Samskrit Shabdroop - वानकौशाम्बेय)

वानकौशाम्बेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानकौशाम्बेयम्

वानकौशाम्बेये

वानकौशाम्बेयानि

द्वितीया

वानकौशाम्बेयम्

वानकौशाम्बेये

वानकौशाम्बेयानि

तृतीया

वानकौशाम्बेयेन

वानकौशाम्बेयाभ्याम्

वानकौशाम्बेयैः

चतुर्थी

वानकौशाम्बेयाय

वानकौशाम्बेयाभ्याम्

वानकौशाम्बेयेभ्यः

पञ्चमी

वानकौशाम्बेयात् / वानकौशाम्बेयाद्

वानकौशाम्बेयाभ्याम्

वानकौशाम्बेयेभ्यः

षष्ठी

वानकौशाम्बेयस्य

वानकौशाम्बेययोः

वानकौशाम्बेयानाम्

सप्तमी

वानकौशाम्बेये

वानकौशाम्बेययोः

वानकौशाम्बेयेषु

सम्बोधनम्

हे वानकौशाम्बेय !

हे वानकौशाम्बेये !

हे वानकौशाम्बेयानि !