Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वानकौशाम्बेय (Samskrit Shabdroop - वानकौशाम्बेय)

वानकौशाम्बेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावानकौशाम्बेयम्वानकौशाम्बेयेवानकौशाम्बेयानि
द्वितीया (to)वानकौशाम्बेयम्वानकौशाम्बेयेवानकौशाम्बेयानि
तृतीया (by/with/through)वानकौशाम्बेयेनवानकौशाम्बेयाभ्याम्वानकौशाम्बेयैः
चतुर्थी (to/for)वानकौशाम्बेयायवानकौशाम्बेयाभ्याम्वानकौशाम्बेयेभ्यः
पञ्चमी (from)वानकौशाम्बेयात् / वानकौशाम्बेयाद्वानकौशाम्बेयाभ्याम्वानकौशाम्बेयेभ्यः
षष्ठी (of/'s)वानकौशाम्बेयस्यवानकौशाम्बेययोःवानकौशाम्बेयानाम्
सप्तमी (in/on/at/among)वानकौशाम्बेयेवानकौशाम्बेययोःवानकौशाम्बेयेषु
सम्बोधनम् (O!)हे वानकौशाम्बेय !हे वानकौशाम्बेये !हे वानकौशाम्बेयानि !