संस्कृत शब्दरूप - वानक (Samskrit Shabdroop - वानक)
वानक
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वानकम् | वानके | वानकानि |
द्वितीया (to) | वानकम् | वानके | वानकानि |
तृतीया (by/with/through) | वानकेन | वानकाभ्याम् | वानकैः |
चतुर्थी (to/for) | वानकाय | वानकाभ्याम् | वानकेभ्यः |
पञ्चमी (from) | वानकात् / वानकाद् | वानकाभ्याम् | वानकेभ्यः |
षष्ठी (of/'s) | वानकस्य | वानकयोः | वानकानाम् |
सप्तमी (in/on/at/among) | वानके | वानकयोः | वानकेषु |
सम्बोधनम् (O!) | हे वानक ! | हे वानके ! | हे वानकानि ! |