संस्कृत शब्दरूप - वानक (Samskrit Shabdroop - वानक)

वानक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानकम्

वानके

वानकानि

द्वितीया

वानकम्

वानके

वानकानि

तृतीया

वानकेन

वानकाभ्याम्

वानकैः

चतुर्थी

वानकाय

वानकाभ्याम्

वानकेभ्यः

पञ्चमी

वानकात् / वानकाद्

वानकाभ्याम्

वानकेभ्यः

षष्ठी

वानकस्य

वानकयोः

वानकानाम्

सप्तमी

वानके

वानकयोः

वानकेषु

सम्बोधनम्

हे वानक !

हे वानके !

हे वानकानि !