Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वानक (Samskrit Shabdroop - वानक)

वानक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावानकम्वानकेवानकानि
द्वितीया (to)वानकम्वानकेवानकानि
तृतीया (by/with/through)वानकेनवानकाभ्याम्वानकैः
चतुर्थी (to/for)वानकायवानकाभ्याम्वानकेभ्यः
पञ्चमी (from)वानकात् / वानकाद्वानकाभ्याम्वानकेभ्यः
षष्ठी (of/'s)वानकस्यवानकयोःवानकानाम्
सप्तमी (in/on/at/among)वानकेवानकयोःवानकेषु
सम्बोधनम् (O!)हे वानक !हे वानके !हे वानकानि !