संस्कृत शब्दरूप - वाण (Samskrit Shabdroop - वाण)

वाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाणम्

वाणे

वाणानि

द्वितीया

वाणम्

वाणे

वाणानि

तृतीया

वाणेन

वाणाभ्याम्

वाणैः

चतुर्थी

वाणाय

वाणाभ्याम्

वाणेभ्यः

पञ्चमी

वाणात् / वाणाद्

वाणाभ्याम्

वाणेभ्यः

षष्ठी

वाणस्य

वाणयोः

वाणानाम्

सप्तमी

वाणे

वाणयोः

वाणेषु

सम्बोधनम्

हे वाण !

हे वाणे !

हे वाणानि !