Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाण (Samskrit Shabdroop - वाण)

वाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाणम्वाणेवाणानि
द्वितीया (to)वाणम्वाणेवाणानि
तृतीया (by/with/through)वाणेनवाणाभ्याम्वाणैः
चतुर्थी (to/for)वाणायवाणाभ्याम्वाणेभ्यः
पञ्चमी (from)वाणात् / वाणाद्वाणाभ्याम्वाणेभ्यः
षष्ठी (of/'s)वाणस्यवाणयोःवाणानाम्
सप्तमी (in/on/at/among)वाणेवाणयोःवाणेषु
सम्बोधनम् (O!)हे वाण !हे वाणे !हे वाणानि !