#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - वान (Samskrit Shabdroop - वान)

वान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वानम्

वाने

वानानि

द्वितीया

वानम्

वाने

वानानि

तृतीया

वानेन

वानाभ्याम्

वानैः

चतुर्थी

वानाय

वानाभ्याम्

वानेभ्यः

पञ्चमी

वानात् / वानाद्

वानाभ्याम्

वानेभ्यः

षष्ठी

वानस्य

वानयोः

वानानाम्

सप्तमी

वाने

वानयोः

वानेषु

सम्बोधनम्

हे वान !

हे वाने !

हे वानानि !