संस्कृत शब्दरूप - वाड्रित (Samskrit Shabdroop - वाड्रित)

वाड्रित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाड्रितम्

वाड्रिते

वाड्रितानि

द्वितीया

वाड्रितम्

वाड्रिते

वाड्रितानि

तृतीया

वाड्रितेन

वाड्रिताभ्याम्

वाड्रितैः

चतुर्थी

वाड्रिताय

वाड्रिताभ्याम्

वाड्रितेभ्यः

पञ्चमी

वाड्रितात् / वाड्रिताद्

वाड्रिताभ्याम्

वाड्रितेभ्यः

षष्ठी

वाड्रितस्य

वाड्रितयोः

वाड्रितानाम्

सप्तमी

वाड्रिते

वाड्रितयोः

वाड्रितेषु

सम्बोधनम्

हे वाड्रित !

हे वाड्रिते !

हे वाड्रितानि !