संस्कृत शब्दरूप - वाड्रित (Samskrit Shabdroop - वाड्रित)
वाड्रित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाड्रितम् | वाड्रिते | वाड्रितानि |
द्वितीया (to) | वाड्रितम् | वाड्रिते | वाड्रितानि |
तृतीया (by/with/through) | वाड्रितेन | वाड्रिताभ्याम् | वाड्रितैः |
चतुर्थी (to/for) | वाड्रिताय | वाड्रिताभ्याम् | वाड्रितेभ्यः |
पञ्चमी (from) | वाड्रितात् / वाड्रिताद् | वाड्रिताभ्याम् | वाड्रितेभ्यः |
षष्ठी (of/'s) | वाड्रितस्य | वाड्रितयोः | वाड्रितानाम् |
सप्तमी (in/on/at/among) | वाड्रिते | वाड्रितयोः | वाड्रितेषु |
सम्बोधनम् (O!) | हे वाड्रित ! | हे वाड्रिते ! | हे वाड्रितानि ! |