Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाड्रित (Samskrit Shabdroop - वाड्रित)

वाड्रित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाड्रितम्वाड्रितेवाड्रितानि
द्वितीया (to)वाड्रितम्वाड्रितेवाड्रितानि
तृतीया (by/with/through)वाड्रितेनवाड्रिताभ्याम्वाड्रितैः
चतुर्थी (to/for)वाड्रितायवाड्रिताभ्याम्वाड्रितेभ्यः
पञ्चमी (from)वाड्रितात् / वाड्रिताद्वाड्रिताभ्याम्वाड्रितेभ्यः
षष्ठी (of/'s)वाड्रितस्यवाड्रितयोःवाड्रितानाम्
सप्तमी (in/on/at/among)वाड्रितेवाड्रितयोःवाड्रितेषु
सम्बोधनम् (O!)हे वाड्रित !हे वाड्रिते !हे वाड्रितानि !