Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाधव (Samskrit Shabdroop - वाधव)

वाधव

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाधवम्वाधवेवाधवानि
द्वितीया (to)वाधवम्वाधवेवाधवानि
तृतीया (by/with/through)वाधवेनवाधवाभ्याम्वाधवैः
चतुर्थी (to/for)वाधवायवाधवाभ्याम्वाधवेभ्यः
पञ्चमी (from)वाधवात् / वाधवाद्वाधवाभ्याम्वाधवेभ्यः
षष्ठी (of/'s)वाधवस्यवाधवयोःवाधवानाम्
सप्तमी (in/on/at/among)वाधवेवाधवयोःवाधवेषु
सम्बोधनम् (O!)हे वाधव !हे वाधवे !हे वाधवानि !