पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वाधव (Samskrit Shabdroop - वाधव)

वाधव

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाधवम्वाधवेवाधवानि
द्वितीयावाधवम्वाधवेवाधवानि
तृतीयावाधवेनवाधवाभ्याम्वाधवैः
चतुर्थीवाधवायवाधवाभ्याम्वाधवेभ्यः
पञ्चमीवाधवात् / वाधवाद्वाधवाभ्याम्वाधवेभ्यः
षष्ठीवाधवस्यवाधवयोःवाधवानाम्
सप्तमीवाधवेवाधवयोःवाधवेषु
सम्बोधनम्हे वाधव !हे वाधवे !हे वाधवानि !