संस्कृत शब्दरूप - वाधव (Samskrit Shabdroop - वाधव)

वाधव

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाधवम्

वाधवे

वाधवानि

द्वितीया

वाधवम्

वाधवे

वाधवानि

तृतीया

वाधवेन

वाधवाभ्याम्

वाधवैः

चतुर्थी

वाधवाय

वाधवाभ्याम्

वाधवेभ्यः

पञ्चमी

वाधवात् / वाधवाद्

वाधवाभ्याम्

वाधवेभ्यः

षष्ठी

वाधवस्य

वाधवयोः

वाधवानाम्

सप्तमी

वाधवे

वाधवयोः

वाधवेषु

सम्बोधनम्

हे वाधव !

हे वाधवे !

हे वाधवानि !