संस्कृत शब्दरूप - वाम (Samskrit Shabdroop - वाम)

वाम

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वामम्

वामे

वामानि

द्वितीया

वामम्

वामे

वामानि

तृतीया

वामेन

वामाभ्याम्

वामैः

चतुर्थी

वामाय

वामाभ्याम्

वामेभ्यः

पञ्चमी

वामात् / वामाद्

वामाभ्याम्

वामेभ्यः

षष्ठी

वामस्य

वामयोः

वामानाम्

सप्तमी

वामे

वामयोः

वामेषु

सम्बोधनम्

हे वाम !

हे वामे !

हे वामानि !