संस्कृत शब्दरूप - वाचिक (Samskrit Shabdroop - वाचिक)

वाचिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचिकम्

वाचिके

वाचिकानि

द्वितीया

वाचिकम्

वाचिके

वाचिकानि

तृतीया

वाचिकेन

वाचिकाभ्याम्

वाचिकैः

चतुर्थी

वाचिकाय

वाचिकाभ्याम्

वाचिकेभ्यः

पञ्चमी

वाचिकात् / वाचिकाद्

वाचिकाभ्याम्

वाचिकेभ्यः

षष्ठी

वाचिकस्य

वाचिकयोः

वाचिकानाम्

सप्तमी

वाचिके

वाचिकयोः

वाचिकेषु

सम्बोधनम्

हे वाचिक !

हे वाचिके !

हे वाचिकानि !