Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचिक (Samskrit Shabdroop - वाचिक)

वाचिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचिकम्वाचिकेवाचिकानि
द्वितीया (to)वाचिकम्वाचिकेवाचिकानि
तृतीया (by/with/through)वाचिकेनवाचिकाभ्याम्वाचिकैः
चतुर्थी (to/for)वाचिकायवाचिकाभ्याम्वाचिकेभ्यः
पञ्चमी (from)वाचिकात् / वाचिकाद्वाचिकाभ्याम्वाचिकेभ्यः
षष्ठी (of/'s)वाचिकस्यवाचिकयोःवाचिकानाम्
सप्तमी (in/on/at/among)वाचिकेवाचिकयोःवाचिकेषु
सम्बोधनम् (O!)हे वाचिक !हे वाचिके !हे वाचिकानि !