संस्कृत शब्दरूप - वाख्य (Samskrit Shabdroop - वाख्य)

वाख्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाख्यम्

वाख्ये

वाख्यानि

द्वितीया

वाख्यम्

वाख्ये

वाख्यानि

तृतीया

वाख्येन

वाख्याभ्याम्

वाख्यैः

चतुर्थी

वाख्याय

वाख्याभ्याम्

वाख्येभ्यः

पञ्चमी

वाख्यात् / वाख्याद्

वाख्याभ्याम्

वाख्येभ्यः

षष्ठी

वाख्यस्य

वाख्ययोः

वाख्यानाम्

सप्तमी

वाख्ये

वाख्ययोः

वाख्येषु

सम्बोधनम्

हे वाख्य !

हे वाख्ये !

हे वाख्यानि !