अद्य​ शुक्रवासरः।
🕓 ०४:२४:२६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाख्य (Samskrit Shabdroop - वाख्य)

वाख्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाख्यम्वाख्येवाख्यानि
द्वितीया (to)वाख्यम्वाख्येवाख्यानि
तृतीया (by/with/through)वाख्येनवाख्याभ्याम्वाख्यैः
चतुर्थी (to/for)वाख्यायवाख्याभ्याम्वाख्येभ्यः
पञ्चमी (from)वाख्यात् / वाख्याद्वाख्याभ्याम्वाख्येभ्यः
षष्ठी (of/'s)वाख्यस्यवाख्ययोःवाख्यानाम्
सप्तमी (in/on/at/among)वाख्येवाख्ययोःवाख्येषु
सम्बोधनम् (O!)हे वाख्य !हे वाख्ये !हे वाख्यानि !