संस्कृत शब्दरूप - वाखक (Samskrit Shabdroop - वाखक)

वाखक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाखकम्

वाखके

वाखकानि

द्वितीया

वाखकम्

वाखके

वाखकानि

तृतीया

वाखकेन

वाखकाभ्याम्

वाखकैः

चतुर्थी

वाखकाय

वाखकाभ्याम्

वाखकेभ्यः

पञ्चमी

वाखकात् / वाखकाद्

वाखकाभ्याम्

वाखकेभ्यः

षष्ठी

वाखकस्य

वाखकयोः

वाखकानाम्

सप्तमी

वाखके

वाखकयोः

वाखकेषु

सम्बोधनम्

हे वाखक !

हे वाखके !

हे वाखकानि !