Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाखक (Samskrit Shabdroop - वाखक)

वाखक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाखकम्वाखकेवाखकानि
द्वितीया (to)वाखकम्वाखकेवाखकानि
तृतीया (by/with/through)वाखकेनवाखकाभ्याम्वाखकैः
चतुर्थी (to/for)वाखकायवाखकाभ्याम्वाखकेभ्यः
पञ्चमी (from)वाखकात् / वाखकाद्वाखकाभ्याम्वाखकेभ्यः
षष्ठी (of/'s)वाखकस्यवाखकयोःवाखकानाम्
सप्तमी (in/on/at/among)वाखकेवाखकयोःवाखकेषु
सम्बोधनम् (O!)हे वाखक !हे वाखके !हे वाखकानि !