Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचाल (Samskrit Shabdroop - वाचाल)

वाचाल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचालम्वाचालेवाचालानि
द्वितीया (to)वाचालम्वाचालेवाचालानि
तृतीया (by/with/through)वाचालेनवाचालाभ्याम्वाचालैः
चतुर्थी (to/for)वाचालायवाचालाभ्याम्वाचालेभ्यः
पञ्चमी (from)वाचालात् / वाचालाद्वाचालाभ्याम्वाचालेभ्यः
षष्ठी (of/'s)वाचालस्यवाचालयोःवाचालानाम्
सप्तमी (in/on/at/among)वाचालेवाचालयोःवाचालेषु
सम्बोधनम् (O!)हे वाचाल !हे वाचाले !हे वाचालानि !