संस्कृत शब्दरूप - वाचाल (Samskrit Shabdroop - वाचाल)

वाचाल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचालम्

वाचाले

वाचालानि

द्वितीया

वाचालम्

वाचाले

वाचालानि

तृतीया

वाचालेन

वाचालाभ्याम्

वाचालैः

चतुर्थी

वाचालाय

वाचालाभ्याम्

वाचालेभ्यः

पञ्चमी

वाचालात् / वाचालाद्

वाचालाभ्याम्

वाचालेभ्यः

षष्ठी

वाचालस्य

वाचालयोः

वाचालानाम्

सप्तमी

वाचाले

वाचालयोः

वाचालेषु

सम्बोधनम्

हे वाचाल !

हे वाचाले !

हे वाचालानि !