पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वाज्य (Samskrit Shabdroop - वाज्य)

वाज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाज्यम्वाज्येवाज्यानि
द्वितीयावाज्यम्वाज्येवाज्यानि
तृतीयावाज्येनवाज्याभ्याम्वाज्यैः
चतुर्थीवाज्यायवाज्याभ्याम्वाज्येभ्यः
पञ्चमीवाज्यात् / वाज्याद्वाज्याभ्याम्वाज्येभ्यः
षष्ठीवाज्यस्यवाज्ययोःवाज्यानाम्
सप्तमीवाज्येवाज्ययोःवाज्येषु
सम्बोधनम्हे वाज्य !हे वाज्ये !हे वाज्यानि !