संस्कृत शब्दरूप - वाज्य (Samskrit Shabdroop - वाज्य)

वाज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाज्यम्

वाज्ये

वाज्यानि

द्वितीया

वाज्यम्

वाज्ये

वाज्यानि

तृतीया

वाज्येन

वाज्याभ्याम्

वाज्यैः

चतुर्थी

वाज्याय

वाज्याभ्याम्

वाज्येभ्यः

पञ्चमी

वाज्यात् / वाज्याद्

वाज्याभ्याम्

वाज्येभ्यः

षष्ठी

वाज्यस्य

वाज्ययोः

वाज्यानाम्

सप्तमी

वाज्ये

वाज्ययोः

वाज्येषु

सम्बोधनम्

हे वाज्य !

हे वाज्ये !

हे वाज्यानि !