Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाज्य (Samskrit Shabdroop - वाज्य)

वाज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाज्यम्वाज्येवाज्यानि
द्वितीया (to)वाज्यम्वाज्येवाज्यानि
तृतीया (by/with/through)वाज्येनवाज्याभ्याम्वाज्यैः
चतुर्थी (to/for)वाज्यायवाज्याभ्याम्वाज्येभ्यः
पञ्चमी (from)वाज्यात् / वाज्याद्वाज्याभ्याम्वाज्येभ्यः
षष्ठी (of/'s)वाज्यस्यवाज्ययोःवाज्यानाम्
सप्तमी (in/on/at/among)वाज्येवाज्ययोःवाज्येषु
सम्बोधनम् (O!)हे वाज्य !हे वाज्ये !हे वाज्यानि !