Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाज्रिण (Samskrit Shabdroop - वाज्रिण)

वाज्रिण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाज्रिणम्वाज्रिणेवाज्रिणानि
द्वितीया (to)वाज्रिणम्वाज्रिणेवाज्रिणानि
तृतीया (by/with/through)वाज्रिणेनवाज्रिणाभ्याम्वाज्रिणैः
चतुर्थी (to/for)वाज्रिणायवाज्रिणाभ्याम्वाज्रिणेभ्यः
पञ्चमी (from)वाज्रिणात् / वाज्रिणाद्वाज्रिणाभ्याम्वाज्रिणेभ्यः
षष्ठी (of/'s)वाज्रिणस्यवाज्रिणयोःवाज्रिणानाम्
सप्तमी (in/on/at/among)वाज्रिणेवाज्रिणयोःवाज्रिणेषु
सम्बोधनम् (O!)हे वाज्रिण !हे वाज्रिणे !हे वाज्रिणानि !