संस्कृत शब्दरूप - वाज्रिण (Samskrit Shabdroop - वाज्रिण)
वाज्रिण
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाज्रिणम् | वाज्रिणे | वाज्रिणानि |
द्वितीया (to) | वाज्रिणम् | वाज्रिणे | वाज्रिणानि |
तृतीया (by/with/through) | वाज्रिणेन | वाज्रिणाभ्याम् | वाज्रिणैः |
चतुर्थी (to/for) | वाज्रिणाय | वाज्रिणाभ्याम् | वाज्रिणेभ्यः |
पञ्चमी (from) | वाज्रिणात् / वाज्रिणाद् | वाज्रिणाभ्याम् | वाज्रिणेभ्यः |
षष्ठी (of/'s) | वाज्रिणस्य | वाज्रिणयोः | वाज्रिणानाम् |
सप्तमी (in/on/at/among) | वाज्रिणे | वाज्रिणयोः | वाज्रिणेषु |
सम्बोधनम् (O!) | हे वाज्रिण ! | हे वाज्रिणे ! | हे वाज्रिणानि ! |