संस्कृत शब्दरूप - वाज्रिण (Samskrit Shabdroop - वाज्रिण)

वाज्रिण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाज्रिणम्

वाज्रिणे

वाज्रिणानि

द्वितीया

वाज्रिणम्

वाज्रिणे

वाज्रिणानि

तृतीया

वाज्रिणेन

वाज्रिणाभ्याम्

वाज्रिणैः

चतुर्थी

वाज्रिणाय

वाज्रिणाभ्याम्

वाज्रिणेभ्यः

पञ्चमी

वाज्रिणात् / वाज्रिणाद्

वाज्रिणाभ्याम्

वाज्रिणेभ्यः

षष्ठी

वाज्रिणस्य

वाज्रिणयोः

वाज्रिणानाम्

सप्तमी

वाज्रिणे

वाज्रिणयोः

वाज्रिणेषु

सम्बोधनम्

हे वाज्रिण !

हे वाज्रिणे !

हे वाज्रिणानि !