संस्कृत शब्दरूप - वाजपेयिक (Samskrit Shabdroop - वाजपेयिक)

वाजपेयिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाजपेयिकम्

वाजपेयिके

वाजपेयिकानि

द्वितीया

वाजपेयिकम्

वाजपेयिके

वाजपेयिकानि

तृतीया

वाजपेयिकेन

वाजपेयिकाभ्याम्

वाजपेयिकैः

चतुर्थी

वाजपेयिकाय

वाजपेयिकाभ्याम्

वाजपेयिकेभ्यः

पञ्चमी

वाजपेयिकात् / वाजपेयिकाद्

वाजपेयिकाभ्याम्

वाजपेयिकेभ्यः

षष्ठी

वाजपेयिकस्य

वाजपेयिकयोः

वाजपेयिकानाम्

सप्तमी

वाजपेयिके

वाजपेयिकयोः

वाजपेयिकेषु

सम्बोधनम्

हे वाजपेयिक !

हे वाजपेयिके !

हे वाजपेयिकानि !