संस्कृत शब्दरूप - वाजपेय (Samskrit Shabdroop - वाजपेय)

वाजपेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाजपेयम्

वाजपेये

वाजपेयानि

द्वितीया

वाजपेयम्

वाजपेये

वाजपेयानि

तृतीया

वाजपेयेन

वाजपेयाभ्याम्

वाजपेयैः

चतुर्थी

वाजपेयाय

वाजपेयाभ्याम्

वाजपेयेभ्यः

पञ्चमी

वाजपेयात् / वाजपेयाद्

वाजपेयाभ्याम्

वाजपेयेभ्यः

षष्ठी

वाजपेयस्य

वाजपेययोः

वाजपेयानाम्

सप्तमी

वाजपेये

वाजपेययोः

वाजपेयेषु

सम्बोधनम्

हे वाजपेय !

हे वाजपेये !

हे वाजपेयानि !