संस्कृत शब्दरूप - वाजपेय (Samskrit Shabdroop - वाजपेय)
वाजपेय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाजपेयम् | वाजपेये | वाजपेयानि |
द्वितीया (to) | वाजपेयम् | वाजपेये | वाजपेयानि |
तृतीया (by/with/through) | वाजपेयेन | वाजपेयाभ्याम् | वाजपेयैः |
चतुर्थी (to/for) | वाजपेयाय | वाजपेयाभ्याम् | वाजपेयेभ्यः |
पञ्चमी (from) | वाजपेयात् / वाजपेयाद् | वाजपेयाभ्याम् | वाजपेयेभ्यः |
षष्ठी (of/'s) | वाजपेयस्य | वाजपेययोः | वाजपेयानाम् |
सप्तमी (in/on/at/among) | वाजपेये | वाजपेययोः | वाजपेयेषु |
सम्बोधनम् (O!) | हे वाजपेय ! | हे वाजपेये ! | हे वाजपेयानि ! |