पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वाजपेय (Samskrit Shabdroop - वाजपेय)

वाजपेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाजपेयम्वाजपेयेवाजपेयानि
द्वितीयावाजपेयम्वाजपेयेवाजपेयानि
तृतीयावाजपेयेनवाजपेयाभ्याम्वाजपेयैः
चतुर्थीवाजपेयायवाजपेयाभ्याम्वाजपेयेभ्यः
पञ्चमीवाजपेयात् / वाजपेयाद्वाजपेयाभ्याम्वाजपेयेभ्यः
षष्ठीवाजपेयस्यवाजपेययोःवाजपेयानाम्
सप्तमीवाजपेयेवाजपेययोःवाजपेयेषु
सम्बोधनम्हे वाजपेय !हे वाजपेये !हे वाजपेयानि !