Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाजपेय (Samskrit Shabdroop - वाजपेय)

वाजपेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाजपेयम्वाजपेयेवाजपेयानि
द्वितीया (to)वाजपेयम्वाजपेयेवाजपेयानि
तृतीया (by/with/through)वाजपेयेनवाजपेयाभ्याम्वाजपेयैः
चतुर्थी (to/for)वाजपेयायवाजपेयाभ्याम्वाजपेयेभ्यः
पञ्चमी (from)वाजपेयात् / वाजपेयाद्वाजपेयाभ्याम्वाजपेयेभ्यः
षष्ठी (of/'s)वाजपेयस्यवाजपेययोःवाजपेयानाम्
सप्तमी (in/on/at/among)वाजपेयेवाजपेययोःवाजपेयेषु
सम्बोधनम् (O!)हे वाजपेय !हे वाजपेये !हे वाजपेयानि !