संस्कृत शब्दरूप - वाजक (Samskrit Shabdroop - वाजक)

वाजक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाजकम्

वाजके

वाजकानि

द्वितीया

वाजकम्

वाजके

वाजकानि

तृतीया

वाजकेन

वाजकाभ्याम्

वाजकैः

चतुर्थी

वाजकाय

वाजकाभ्याम्

वाजकेभ्यः

पञ्चमी

वाजकात् / वाजकाद्

वाजकाभ्याम्

वाजकेभ्यः

षष्ठी

वाजकस्य

वाजकयोः

वाजकानाम्

सप्तमी

वाजके

वाजकयोः

वाजकेषु

सम्बोधनम्

हे वाजक !

हे वाजके !

हे वाजकानि !