Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाजक (Samskrit Shabdroop - वाजक)

वाजक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाजकम्वाजकेवाजकानि
द्वितीया (to)वाजकम्वाजकेवाजकानि
तृतीया (by/with/through)वाजकेनवाजकाभ्याम्वाजकैः
चतुर्थी (to/for)वाजकायवाजकाभ्याम्वाजकेभ्यः
पञ्चमी (from)वाजकात् / वाजकाद्वाजकाभ्याम्वाजकेभ्यः
षष्ठी (of/'s)वाजकस्यवाजकयोःवाजकानाम्
सप्तमी (in/on/at/among)वाजकेवाजकयोःवाजकेषु
सम्बोधनम् (O!)हे वाजक !हे वाजके !हे वाजकानि !