संस्कृत शब्दरूप - वाज (Samskrit Shabdroop - वाज)

वाज

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाजम्

वाजे

वाजानि

द्वितीया

वाजम्

वाजे

वाजानि

तृतीया

वाजेन

वाजाभ्याम्

वाजैः

चतुर्थी

वाजाय

वाजाभ्याम्

वाजेभ्यः

पञ्चमी

वाजात् / वाजाद्

वाजाभ्याम्

वाजेभ्यः

षष्ठी

वाजस्य

वाजयोः

वाजानाम्

सप्तमी

वाजे

वाजयोः

वाजेषु

सम्बोधनम्

हे वाज !

हे वाजे !

हे वाजानि !