Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाज (Samskrit Shabdroop - वाज)

वाज

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाजम्वाजेवाजानि
द्वितीया (to)वाजम्वाजेवाजानि
तृतीया (by/with/through)वाजेनवाजाभ्याम्वाजैः
चतुर्थी (to/for)वाजायवाजाभ्याम्वाजेभ्यः
पञ्चमी (from)वाजात् / वाजाद्वाजाभ्याम्वाजेभ्यः
षष्ठी (of/'s)वाजस्यवाजयोःवाजानाम्
सप्तमी (in/on/at/among)वाजेवाजयोःवाजेषु
सम्बोधनम् (O!)हे वाज !हे वाजे !हे वाजानि !