Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाच्य (Samskrit Shabdroop - वाच्य)

वाच्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाच्यम्वाच्येवाच्यानि
द्वितीया (to)वाच्यम्वाच्येवाच्यानि
तृतीया (by/with/through)वाच्येनवाच्याभ्याम्वाच्यैः
चतुर्थी (to/for)वाच्यायवाच्याभ्याम्वाच्येभ्यः
पञ्चमी (from)वाच्यात् / वाच्याद्वाच्याभ्याम्वाच्येभ्यः
षष्ठी (of/'s)वाच्यस्यवाच्ययोःवाच्यानाम्
सप्तमी (in/on/at/among)वाच्येवाच्ययोःवाच्येषु
सम्बोधनम् (O!)हे वाच्य !हे वाच्ये !हे वाच्यानि !