संस्कृत शब्दरूप - वाच्य (Samskrit Shabdroop - वाच्य)

वाच्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाच्यम्

वाच्ये

वाच्यानि

द्वितीया

वाच्यम्

वाच्ये

वाच्यानि

तृतीया

वाच्येन

वाच्याभ्याम्

वाच्यैः

चतुर्थी

वाच्याय

वाच्याभ्याम्

वाच्येभ्यः

पञ्चमी

वाच्यात् / वाच्याद्

वाच्याभ्याम्

वाच्येभ्यः

षष्ठी

वाच्यस्य

वाच्ययोः

वाच्यानाम्

सप्तमी

वाच्ये

वाच्ययोः

वाच्येषु

सम्बोधनम्

हे वाच्य !

हे वाच्ये !

हे वाच्यानि !