संस्कृत शब्दरूप - वाच्य (Samskrit Shabdroop - वाच्य)
वाच्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाच्यम् | वाच्ये | वाच्यानि |
द्वितीया (to) | वाच्यम् | वाच्ये | वाच्यानि |
तृतीया (by/with/through) | वाच्येन | वाच्याभ्याम् | वाच्यैः |
चतुर्थी (to/for) | वाच्याय | वाच्याभ्याम् | वाच्येभ्यः |
पञ्चमी (from) | वाच्यात् / वाच्याद् | वाच्याभ्याम् | वाच्येभ्यः |
षष्ठी (of/'s) | वाच्यस्य | वाच्ययोः | वाच्यानाम् |
सप्तमी (in/on/at/among) | वाच्ये | वाच्ययोः | वाच्येषु |
सम्बोधनम् (O!) | हे वाच्य ! | हे वाच्ये ! | हे वाच्यानि ! |