अद्य​ रविवासरः।
🕝 ०२:५३:५९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाद्य (Samskrit Shabdroop - वाद्य)

वाद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाद्यम्वाद्येवाद्यानि
द्वितीया (to)वाद्यम्वाद्येवाद्यानि
तृतीया (by/with/through)वाद्येनवाद्याभ्याम्वाद्यैः
चतुर्थी (to/for)वाद्यायवाद्याभ्याम्वाद्येभ्यः
पञ्चमी (from)वाद्यात् / वाद्याद्वाद्याभ्याम्वाद्येभ्यः
षष्ठी (of/'s)वाद्यस्यवाद्ययोःवाद्यानाम्
सप्तमी (in/on/at/among)वाद्येवाद्ययोःवाद्येषु
सम्बोधनम् (O!)हे वाद्य !हे वाद्ये !हे वाद्यानि !