संस्कृत शब्दरूप - वाद्य (Samskrit Shabdroop - वाद्य)

वाद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाद्यम्

वाद्ये

वाद्यानि

द्वितीया

वाद्यम्

वाद्ये

वाद्यानि

तृतीया

वाद्येन

वाद्याभ्याम्

वाद्यैः

चतुर्थी

वाद्याय

वाद्याभ्याम्

वाद्येभ्यः

पञ्चमी

वाद्यात् / वाद्याद्

वाद्याभ्याम्

वाद्येभ्यः

षष्ठी

वाद्यस्य

वाद्ययोः

वाद्यानाम्

सप्तमी

वाद्ये

वाद्ययोः

वाद्येषु

सम्बोधनम्

हे वाद्य !

हे वाद्ये !

हे वाद्यानि !