संस्कृत शब्दरूप - वाद्य (Samskrit Shabdroop - वाद्य)
वाद्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाद्यम् | वाद्ये | वाद्यानि |
द्वितीया (to) | वाद्यम् | वाद्ये | वाद्यानि |
तृतीया (by/with/through) | वाद्येन | वाद्याभ्याम् | वाद्यैः |
चतुर्थी (to/for) | वाद्याय | वाद्याभ्याम् | वाद्येभ्यः |
पञ्चमी (from) | वाद्यात् / वाद्याद् | वाद्याभ्याम् | वाद्येभ्यः |
षष्ठी (of/'s) | वाद्यस्य | वाद्ययोः | वाद्यानाम् |
सप्तमी (in/on/at/among) | वाद्ये | वाद्ययोः | वाद्येषु |
सम्बोधनम् (O!) | हे वाद्य ! | हे वाद्ये ! | हे वाद्यानि ! |