Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वादित (Samskrit Shabdroop - वादित)

वादित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावादितम्वादितेवादितानि
द्वितीया (to)वादितम्वादितेवादितानि
तृतीया (by/with/through)वादितेनवादिताभ्याम्वादितैः
चतुर्थी (to/for)वादितायवादिताभ्याम्वादितेभ्यः
पञ्चमी (from)वादितात् / वादिताद्वादिताभ्याम्वादितेभ्यः
षष्ठी (of/'s)वादितस्यवादितयोःवादितानाम्
सप्तमी (in/on/at/among)वादितेवादितयोःवादितेषु
सम्बोधनम् (O!)हे वादित !हे वादिते !हे वादितानि !