संस्कृत शब्दरूप - वादित (Samskrit Shabdroop - वादित)

वादित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वादितम्

वादिते

वादितानि

द्वितीया

वादितम्

वादिते

वादितानि

तृतीया

वादितेन

वादिताभ्याम्

वादितैः

चतुर्थी

वादिताय

वादिताभ्याम्

वादितेभ्यः

पञ्चमी

वादितात् / वादिताद्

वादिताभ्याम्

वादितेभ्यः

षष्ठी

वादितस्य

वादितयोः

वादितानाम्

सप्तमी

वादिते

वादितयोः

वादितेषु

सम्बोधनम्

हे वादित !

हे वादिते !

हे वादितानि !